Original

अथ तस्मिन्ननागच्छत्युपाध्यायः शिष्यानवोचत् ।मयोपमन्युः सर्वतः प्रतिषिद्धः ।स नियतं कुपितः ।ततो नागच्छति चिरगतश्चेति ॥ ५३ ॥

Segmented

अथ तस्मिन्न् अन् आगच्छति उपाध्यायः शिष्यान् अवोचत् मया उपमन्युः सर्वतः प्रतिषिद्धः स नियतम् कुपितः ततो न आगच्छति चिर-गतः च इति

Analysis

Word Lemma Parse
अथ अथ pos=i
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
अन् अन् pos=i
आगच्छति आगम् pos=va,g=m,c=7,n=s,f=part
उपाध्यायः उपाध्याय pos=n,g=m,c=1,n=s
शिष्यान् शिष्य pos=n,g=m,c=2,n=p
अवोचत् वच् pos=v,p=3,n=s,l=lun
मया मद् pos=n,g=,c=3,n=s
उपमन्युः उपमन्यु pos=n,g=m,c=1,n=s
सर्वतः सर्वतस् pos=i
प्रतिषिद्धः प्रतिषिध् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
नियतम् नियतम् pos=i
कुपितः कुप् pos=va,g=m,c=1,n=s,f=part
ततो ततस् pos=i
pos=i
आगच्छति आगम् pos=v,p=3,n=s,l=lat
चिर चिर pos=a,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
pos=i
इति इति pos=i