Original

स तैरर्कपत्रैर्भक्षितैः क्षारकटूष्णविपाकिभिश्चक्षुष्युपहतोऽन्धोऽभवत् ।सोऽन्धोऽपि चङ्क्रम्यमाणः कूपेऽपतत् ॥ ५२ ॥

Segmented

स तैः अर्क-पत्रैः भक्षितैः क्षार-कटु-उष्ण-विपाकिन् चक्षुषि उपहतः ऽन्धो ऽभवत् सो ऽन्धो ऽपि चङ्क्रम्यमाणः कूपे ऽपतत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=n,c=3,n=p
अर्क अर्क pos=n,comp=y
पत्रैः पत्त्र pos=n,g=n,c=3,n=p
भक्षितैः भक्षय् pos=va,g=n,c=3,n=p,f=part
क्षार क्षार pos=a,comp=y
कटु कटु pos=a,comp=y
उष्ण उष्ण pos=a,comp=y
विपाकिन् विपाकिन् pos=a,g=n,c=3,n=p
चक्षुषि चक्षुस् pos=n,g=n,c=7,n=s
उपहतः उपहन् pos=va,g=m,c=1,n=s,f=part
ऽन्धो अन्ध pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
सो तद् pos=n,g=m,c=1,n=s
ऽन्धो अन्ध pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
चङ्क्रम्यमाणः चङ्क्रम् pos=va,g=m,c=1,n=s,f=part
कूपे कूप pos=n,g=m,c=7,n=s
ऽपतत् पत् pos=v,p=3,n=s,l=lan