Original

स कदाचिदरण्ये क्षुधार्तोऽर्कपत्राण्यभक्षयत् ॥ ५१ ॥

Segmented

स कदाचिद् अरण्ये क्षुधा-आर्तः अर्क-पत्त्राणि अभक्षयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कदाचिद् कदाचिद् pos=i
अरण्ये अरण्य pos=n,g=n,c=7,n=s
क्षुधा क्षुधा pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
अर्क अर्क pos=n,comp=y
पत्त्राणि पत्त्र pos=n,g=n,c=2,n=p
अभक्षयत् भक्षय् pos=v,p=3,n=s,l=lan