Original

तं माता प्रत्युवाच ।व्यक्तं त्वया तत्रापराद्धं येनास्यभिहत इति ॥ ५ ॥

Segmented

तम् माता प्रत्युवाच व्यक्तम् त्वया तत्र अपराद्धम् येन असि अभिहत इति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
माता मातृ pos=n,g=f,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
व्यक्तम् व्यक्त pos=a,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
तत्र तत्र pos=i
अपराद्धम् अपराध् pos=va,g=n,c=1,n=s,f=part
येन येन pos=i
असि अस् pos=v,p=2,n=s,l=lat
अभिहत अभिहन् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i