Original

तमुपाध्यायः पीवानमेवापश्यत् ।उवाच चैनम् ।भैक्षं नाश्नासि न चान्यच्चरसि ।पयो न पिबसि ।पीवानसि ।केन वृत्तिं कल्पयसीति ॥ ४७ ॥

Segmented

तम् उपाध्यायः पीवानम् एव अपश्यत् उवाच च एनम् भैक्षम् न अश्नासि न च अन्यत् चरसि पयो न पिबसि पीवान् असि केन वृत्तिम् कल्पयसि इति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उपाध्यायः उपाध्याय pos=n,g=m,c=1,n=s
पीवानम् पीवस् pos=a,g=m,c=2,n=s
एव एव pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
भैक्षम् भैक्ष pos=n,g=n,c=2,n=s
pos=i
अश्नासि अश् pos=v,p=2,n=s,l=lat
pos=i
pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
चरसि चर् pos=v,p=2,n=s,l=lat
पयो पयस् pos=n,g=n,c=2,n=s
pos=i
पिबसि पा pos=v,p=2,n=s,l=lat
पीवान् पीवस् pos=a,g=m,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
केन केन pos=i
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
कल्पयसि कल्पय् pos=v,p=2,n=s,l=lat
इति इति pos=i