Original

तमुपाध्यायः प्रत्युवाच ।नैतन्न्याय्यं पय उपयोक्तुं भवतो मयाननुज्ञातमिति ॥ ४५ ॥

Segmented

तम् उपाध्यायः प्रत्युवाच न एतत् न्याय्यम् पय उपयोक्तुम् भवतो मया अननुज्ञातम् इति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उपाध्यायः उपाध्याय pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
न्याय्यम् न्याय्य pos=a,g=n,c=1,n=s
पय पयस् pos=n,g=n,c=2,n=s
उपयोक्तुम् उपयुज् pos=vi
भवतो भवत् pos=a,g=m,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
अननुज्ञातम् अननुज्ञात pos=a,g=n,c=1,n=s
इति इति pos=i