Original

तमुपाध्यायः प्रत्युवाच ।नैषा न्याय्या गुरुवृत्तिः ।अन्येषामपि वृत्त्युपरोधं करोष्येवं वर्तमानः ।लुब्धोऽसीति ॥ ४१ ॥

Segmented

तम् उपाध्यायः प्रत्युवाच न एषा न्याय्या गुरु-वृत्तिः अन्येषाम् अपि वृत्ति-उपरोधम् करोष्य् एवम् वर्तमानः लुब्धो असि इति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उपाध्यायः उपाध्याय pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
pos=i
एषा एतद् pos=n,g=f,c=1,n=s
न्याय्या न्याय्य pos=a,g=f,c=1,n=s
गुरु गुरु pos=n,comp=y
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
अपि अपि pos=i
वृत्ति वृत्ति pos=n,comp=y
उपरोधम् उपरोध pos=n,g=m,c=2,n=s
करोष्य् कृ pos=v,p=2,n=s,l=lat
एवम् एवम् pos=i
वर्तमानः वृत् pos=va,g=m,c=1,n=s,f=part
लुब्धो लुभ् pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
इति इति pos=i