Original

स एवमुक्त उपाध्यायेन प्रत्युवाच ।भगवते निवेद्य पूर्वमपरं चरामि ।तेन वृत्तिं कल्पयामीति ॥ ४० ॥

Segmented

स एवम् उक्त उपाध्यायेन प्रत्युवाच भगवते निवेद्य पूर्वम् अपरम् चरामि तेन वृत्तिम् कल्पयामि इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
उक्त वच् pos=va,g=m,c=1,n=s,f=part
उपाध्यायेन उपाध्याय pos=n,g=m,c=3,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
भगवते भगवत् pos=a,g=m,c=4,n=s
निवेद्य निवेदय् pos=vi
पूर्वम् पूर्वम् pos=i
अपरम् अपर pos=n,g=n,c=2,n=s
चरामि चर् pos=v,p=1,n=s,l=lat
तेन तेन pos=i
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
कल्पयामि कल्पय् pos=v,p=1,n=s,l=lat
इति इति pos=i