Original

स तथेत्युक्त्वा पुनररक्षद्गाः ।रक्षित्वा चागम्य तथैवोपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे ॥ ३८ ॥

Segmented

स तथा इति उक्त्वा पुनः अरक्षद् गाः रक्षित्वा च आगत्य तथा एव उपाध्यायस्य अग्रतस् स्थित्वा नमश्चक्रे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
पुनः पुनर् pos=i
अरक्षद् रक्ष् pos=v,p=3,n=s,l=lan
गाः गो pos=n,g=,c=2,n=p
रक्षित्वा रक्ष् pos=vi
pos=i
आगत्य आगम् pos=vi
तथा तथा pos=i
एव एव pos=i
उपाध्यायस्य उपाध्याय pos=n,g=m,c=6,n=s
अग्रतस् अग्रतस् pos=i
स्थित्वा स्था pos=vi
नमश्चक्रे नमस्कृ pos=v,p=3,n=s,l=lit