Original

तमुपाध्यायः प्रत्युवाच ।ममानिवेद्य भैक्षं नोपयोक्तव्यमिति ॥ ३७ ॥

Segmented

तम् उपाध्यायः प्रत्युवाच मे अ निवेद्य भैक्षम् न उपयुज् इति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उपाध्यायः उपाध्याय pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
मे मद् pos=n,g=,c=6,n=s
pos=i
निवेद्य निवेदय् pos=vi
भैक्षम् भैक्ष pos=n,g=n,c=1,n=s
pos=i
उपयुज् उपयुज् pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i