Original

स उपाध्यायं प्रत्युवाच ।भैक्षेण वृत्तिं कल्पयामीति ॥ ३६ ॥

Segmented

स उपाध्यायम् प्रत्युवाच भैक्षेण वृत्तिम् कल्पयामि इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
उपाध्यायम् उपाध्याय pos=n,g=m,c=2,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
भैक्षेण भैक्ष pos=n,g=n,c=3,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
कल्पयामि कल्पय् pos=v,p=1,n=s,l=lat
इति इति pos=i