Original

तमुपाध्यायः पीवानमपश्यत् ।उवाच चैनम् ।वत्सोपमन्यो केन वृत्तिं कल्पयसि ।पीवानसि दृढमिति ॥ ३५ ॥

Segmented

तम् उपाध्यायः पीवानम् अपश्यत् उवाच च एनम् वत्स उपमन्यो केन वृत्तिम् कल्पयसि पीवान् असि दृढम् इति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उपाध्यायः उपाध्याय pos=n,g=m,c=1,n=s
पीवानम् पीवस् pos=a,g=m,c=2,n=s
अपश्यत् पश् pos=v,p=3,n=s,l=lan
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
वत्स वत्स pos=n,g=m,c=8,n=s
उपमन्यो उपमन्यु pos=n,g=m,c=8,n=s
केन केन pos=i
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
कल्पयसि कल्पय् pos=v,p=2,n=s,l=lat
पीवान् पीवस् pos=a,g=m,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
दृढम् दृढम् pos=i
इति इति pos=i