Original

स उपाध्यायवचनादरक्षद्गाः ।स चाहनि गा रक्षित्वा दिवसक्षयेऽभ्यागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे ॥ ३४ ॥

Segmented

स उपाध्याय-वचनात् अरक्षद् गाः स च अहनि गा रक्षित्वा दिवस-क्षये अभ्यागत्य उपाध्यायस्य अग्रतस् स्थित्वा नमश्चक्रे

Analysis

Word Lemma Parse
pos=i
उपाध्याय उपाध्याय pos=n,comp=y
वचनात् वचन pos=n,g=n,c=5,n=s
अरक्षद् रक्ष् pos=v,p=3,n=s,l=lan
गाः गो pos=n,g=,c=2,n=p
तद् pos=n,g=m,c=1,n=s
pos=i
अहनि अहर् pos=n,g=n,c=7,n=s
गा गो pos=n,g=,c=2,n=p
रक्षित्वा रक्ष् pos=vi
दिवस दिवस pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
अभ्यागत्य अभ्यागम् pos=vi
उपाध्यायस्य उपाध्याय pos=n,g=m,c=6,n=s
अग्रतस् अग्रतस् pos=i
स्थित्वा स्था pos=vi
नमश्चक्रे नमस्कृ pos=v,p=3,n=s,l=lit