Original

अथापरः शिष्यस्तस्यैवायोदस्य धौम्यस्योपमन्युर्नाम ॥ ३२ ॥

Segmented

अथ अपरः शिष्यस् तस्य एव आयोदस्य धौम्यस्य उपमन्युः नाम

Analysis

Word Lemma Parse
अथ अथ pos=i
अपरः अपर pos=n,g=m,c=1,n=s
शिष्यस् शिष्य pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
आयोदस्य आयोद pos=n,g=m,c=6,n=s
धौम्यस्य धौम्य pos=n,g=m,c=6,n=s
उपमन्युः उपमन्यु pos=n,g=m,c=1,n=s
नाम नाम pos=i