Original

स उपाध्यायेनानुगृहीतः ।यस्मात्त्वया मद्वचोऽनुष्ठितं तस्माच्छ्रेयोऽवाप्स्यसीति ।सर्वे च ते वेदाः प्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति ॥ ३० ॥

Segmented

स उपाध्यायेन अनुगृहीतः यस्मात् त्वया मद्-वचः ऽनुष्ठितम् तस्मात् श्रेयः अवाप्स्यसि इति सर्वे च ते वेदाः प्रतिभास्यन्ति सर्वाणि च धर्मशास्त्रानि इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
उपाध्यायेन उपाध्याय pos=n,g=m,c=3,n=s
अनुगृहीतः अनुग्रह् pos=va,g=m,c=1,n=s,f=part
यस्मात् यस्मात् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
मद् मद् pos=n,comp=y
वचः वचस् pos=n,g=n,c=1,n=s
ऽनुष्ठितम् अनुष्ठा pos=va,g=n,c=1,n=s,f=part
तस्मात् तस्मात् pos=i
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
अवाप्स्यसि अवाप् pos=v,p=2,n=s,l=lrt
इति इति pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
ते त्वद् pos=n,g=,c=6,n=s
वेदाः वेद pos=n,g=m,c=1,n=p
प्रतिभास्यन्ति प्रतिभा pos=v,p=3,n=p,l=lrt
सर्वाणि सर्व pos=n,g=n,c=1,n=p
pos=i
धर्मशास्त्रानि धर्मशास्त्र pos=n,g=n,c=1,n=p
इति इति pos=i