Original

तं माता रोरूयमाणमुवाच ।किं रोदिषि ।केनास्यभिहत इति ॥ ३ ॥

Segmented

तम् माता रोरूयमाणम् उवाच किम् रोदिषि केन असि अभिहतः इति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
माता मातृ pos=n,g=f,c=1,n=s
रोरूयमाणम् रोरूय् pos=va,g=m,c=2,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
किम् किम् pos=i
रोदिषि रुद् pos=v,p=2,n=s,l=lat
केन pos=n,g=m,c=3,n=s
असि अस् pos=v,p=2,n=s,l=lat
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i