Original

तमुपाध्यायोऽब्रवीत् ।यस्माद्भवान्केदारखण्डमवदार्योत्थितस्तस्माद्भवानुद्दालक एव नाम्ना भविष्यतीति ॥ २९ ॥

Segmented

तम् उपाध्यायो ऽब्रवीत् यस्माद् भवान् केदारखण्डम् अवदार्य उत्थितः तस्माद् भवान् उद्दालक एव नाम्ना भविष्यति इति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उपाध्यायो उपाध्याय pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
यस्माद् यद् pos=n,g=n,c=5,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
केदारखण्डम् केदारखण्ड pos=n,g=n,c=2,n=s
अवदार्य अवदारय् pos=vi
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part
तस्माद् तस्मात् pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
उद्दालक उद्दालक pos=n,g=m,c=1,n=s
एव एव pos=i
नाम्ना नामन् pos=n,g=n,c=3,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
इति इति pos=i