Original

स एवमुक्तस्ताञ्शिष्यान्प्रत्युवाच ।तस्मात्सर्वे तत्र गच्छामो यत्र स इति ॥ २६ ॥

Segmented

स एवम् उक्तस् तान् शिष्यान् प्रत्युवाच तस्मात् सर्वे तत्र गच्छामो यत्र स इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तान् तद् pos=n,g=m,c=2,n=p
शिष्यान् शिष्य pos=n,g=m,c=2,n=p
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
तस्मात् तस्मात् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
गच्छामो गम् pos=v,p=1,n=p,l=lat
यत्र यत्र pos=i
तद् pos=n,g=m,c=1,n=s
इति इति pos=i