Original

ते प्रत्यूचुः ।भगवतैव प्रेषितो गच्छ केदारखण्डं बधानेति ॥ २५ ॥

Segmented

ते प्रत्यूचुः भगवता एव प्रेषितो गच्छ केदारखण्डम् बधान इति

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
प्रत्यूचुः प्रतिवच् pos=v,p=3,n=p,l=lit
भगवता भगवत् pos=a,g=m,c=3,n=s
एव एव pos=i
प्रेषितो प्रेषय् pos=va,g=m,c=1,n=s,f=part
गच्छ गम् pos=v,p=2,n=s,l=lot
केदारखण्डम् केदारखण्ड pos=n,g=n,c=2,n=s
बधान बन्ध् pos=v,p=2,n=s,l=lot
इति इति pos=i