Original

ततः कदाचिदुपाध्याय आयोदो धौम्यः शिष्यानपृच्छत् ।क्व आरुणिः पाञ्चाल्यो गत इति ॥ २४ ॥

Segmented

ततः कदाचिद् उपाध्याय आयोदो धौम्यः शिष्यान् अपृच्छत् क्व आरुणिः पाञ्चाल्यो गत इति

Analysis

Word Lemma Parse
ततः ततस् pos=i
कदाचिद् कदाचिद् pos=i
उपाध्याय उपाध्याय pos=n,g=m,c=1,n=s
आयोदो आयोद pos=n,g=m,c=1,n=s
धौम्यः धौम्य pos=n,g=m,c=1,n=s
शिष्यान् शिष्य pos=n,g=m,c=2,n=p
अपृच्छत् प्रच्छ् pos=v,p=3,n=s,l=lan
क्व क्व pos=i
आरुणिः आरुणि pos=n,g=m,c=1,n=s
पाञ्चाल्यो पाञ्चाल्य pos=a,g=m,c=1,n=s
गत गम् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i