Original

स तत्र संविवेश केदारखण्डे ।शयाने तस्मिंस्तदुदकं तस्थौ ॥ २३ ॥

Segmented

स तत्र संविवेश केदारखण्डे शयाने तस्मिंस् तद् उदकम् तस्थौ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
संविवेश संविश् pos=v,p=3,n=s,l=lit
केदारखण्डे केदारखण्ड pos=n,g=n,c=7,n=s
शयाने शी pos=va,g=m,c=7,n=s,f=part
तस्मिंस् तद् pos=n,g=m,c=7,n=s
तद् तद् pos=n,g=n,c=1,n=s
उदकम् उदक pos=n,g=n,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit