Original

स उपाध्यायेन संदिष्ट आरुणिः पाञ्चाल्यस्तत्र गत्वा तत्केदारखण्डं बद्धुं नाशक्नोत् ॥ २१ ॥

Segmented

स उपाध्यायेन संदिष्ट आरुणिः पाञ्चाल्यस् तत्र गत्वा तत् केदारखण्डम् बद्धुम् न अशक्नोत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
उपाध्यायेन उपाध्याय pos=n,g=m,c=3,n=s
संदिष्ट संदिश् pos=va,g=m,c=1,n=s,f=part
आरुणिः आरुणि pos=n,g=m,c=1,n=s
पाञ्चाल्यस् पाञ्चाल्य pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
गत्वा गम् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
केदारखण्डम् केदारखण्ड pos=n,g=n,c=2,n=s
बद्धुम् बन्ध् pos=vi
pos=i
अशक्नोत् शक् pos=v,p=3,n=s,l=lan