Original

स एकं शिष्यमारुणिं पाञ्चाल्यं प्रेषयामास ।गच्छ केदारखण्डं बधानेति ॥ २० ॥

Segmented

स एकम् शिष्यम् आरुणिम् पाञ्चाल्यम् प्रेषयामास गच्छ केदारखण्डम् बधान इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एकम् एक pos=n,g=m,c=2,n=s
शिष्यम् शिष्य pos=n,g=m,c=2,n=s
आरुणिम् आरुणि pos=n,g=m,c=2,n=s
पाञ्चाल्यम् पाञ्चाल्य pos=a,g=m,c=2,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
गच्छ गम् pos=v,p=2,n=s,l=lot
केदारखण्डम् केदारखण्ड pos=n,g=n,c=2,n=s
बधान बन्ध् pos=v,p=2,n=s,l=lot
इति इति pos=i