Original

एतस्मिन्नन्तरे कश्चिदृषिर्धौम्यो नामायोदः ।तस्य शिष्यास्त्रयो बभूवुरुपमन्युरारुणिर्वेदश्चेति ॥ १९ ॥

Segmented

एतस्मिन्न् अन्तरे कश्चिद् ऋषिः धौम्यो नाम आयोदः तस्य शिष्यास् त्रयो बभूवुः उपमन्युः आरुणिः वेदः च इति

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=n,c=7,n=s
अन्तरे अन्तर pos=n,g=n,c=7,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
धौम्यो धौम्य pos=n,g=m,c=1,n=s
नाम नाम pos=i
आयोदः आयोद pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शिष्यास् शास् pos=va,g=m,c=1,n=p,f=krtya
त्रयो त्रि pos=n,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
उपमन्युः उपमन्यु pos=n,g=m,c=1,n=s
आरुणिः आरुणि pos=n,g=m,c=1,n=s
वेदः वेद pos=n,g=m,c=1,n=s
pos=i
इति इति pos=i