Original

तेनैवमुक्ता भ्रातरस्तस्य तथा चक्रुः ।स तथा भ्रातॄन्संदिश्य तक्षशिलां प्रत्यभिप्रतस्थे ।तं च देशं वशे स्थापयामास ॥ १८ ॥

Segmented

तेन एवम् उक्ता भ्रातरस् तस्य तथा चक्रुः स तथा भ्रातॄन् संदिश्य तक्षशिलाम् प्रत्यभिप्रतस्थे तम् च देशम् वशे स्थापयामास

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
उक्ता वच् pos=va,g=m,c=1,n=p,f=part
भ्रातरस् भ्रातृ pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
तथा तथा pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
संदिश्य संदिश् pos=vi
तक्षशिलाम् तक्षशिला pos=n,g=f,c=2,n=s
प्रत्यभिप्रतस्थे प्रत्यभिप्रस्था pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
pos=i
देशम् देश pos=n,g=m,c=2,n=s
वशे वश pos=n,g=m,c=7,n=s
स्थापयामास स्थापय् pos=v,p=3,n=s,l=lit