Original

स तं पुरोहितमुपादायोपावृत्तो भ्रातॄनुवाच ।मयायं वृत उपाध्यायः ।यदयं ब्रूयात्तत्कार्यमविचारयद्भिरिति ॥ १७ ॥

Segmented

स तम् पुरोहितम् उपादाय उपावृत्तः भ्रातॄन् उवाच मया अयम् वृत उपाध्यायः यद् अयम् ब्रूयात् तत् कार्यम् अ विचारयद्भिः इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
पुरोहितम् पुरोहित pos=n,g=m,c=2,n=s
उपादाय उपादा pos=vi
उपावृत्तः उपावृत् pos=va,g=m,c=1,n=s,f=part
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
मया मद् pos=n,g=,c=3,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
वृत वृ pos=va,g=m,c=1,n=s,f=part
उपाध्यायः उपाध्याय pos=n,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
pos=i
विचारयद्भिः विचारय् pos=va,g=m,c=3,n=p,f=part
इति इति pos=i