Original

सुरूपाश्च विरूपाश्च तथा कल्माषकुण्डलाः ।आदित्यवन्नाकपृष्ठे रेजुरैरावतोद्भवाः ॥ १४० ॥

Segmented

सु रूपाः च विरूपाः च तथा कल्माष-कुण्डलाः आदित्य-वत् नाक-पृष्ठे रेजुः ऐरावत-उद्भवाः

Analysis

Word Lemma Parse
सु सु pos=i
रूपाः रूप pos=n,g=m,c=1,n=p
pos=i
विरूपाः विरूप pos=a,g=m,c=1,n=p
pos=i
तथा तथा pos=i
कल्माष कल्माष pos=n,comp=y
कुण्डलाः कुण्डल pos=n,g=m,c=1,n=p
आदित्य आदित्य pos=n,comp=y
वत् वत् pos=i
नाक नाक pos=n,comp=y
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
रेजुः राज् pos=v,p=3,n=p,l=lit
ऐरावत ऐरावत pos=n,comp=y
उद्भवाः उद्भव pos=a,g=m,c=1,n=p