Original

स नमस्कृत्य तमृषिमुवाच ।भगवन्नयं तव पुत्रो मम पुरोहितोऽस्त्विति ॥ १४ ॥

Segmented

स नमस्कृत्य तम् ऋषिम् उवाच भगवन्न् अयम् तव पुत्रो मम पुरोहितो ऽस्त्व् इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
नमस्कृत्य नमस्कृ pos=vi
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भगवन्न् भगवत् pos=a,g=m,c=8,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
पुरोहितो पुरोहित pos=n,g=m,c=1,n=s
ऽस्त्व् अस् pos=v,p=3,n=s,l=lot
इति इति pos=i