Original

प्रविश्य च नागलोकं स्वभवनमगच्छत् ।तमुत्तङ्कोऽन्वाविवेश तेनैव बिलेन ।प्रविश्य च नागानस्तुवदेभिः श्लोकैः ॥ १३८ ॥

Segmented

प्रविश्य च नाग-लोकम् स्व-भवनम् अगच्छत् तम् उत्तङ्को ऽन्वाविवेश तेन एव बिलेन प्रविश्य च नागान् अस्तुवद् एभिः श्लोकैः

Analysis

Word Lemma Parse
प्रविश्य प्रविश् pos=vi
pos=i
नाग नाग pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
स्व स्व pos=a,comp=y
भवनम् भवन pos=n,g=n,c=2,n=s
अगच्छत् गम् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
उत्तङ्को उत्तङ्क pos=n,g=m,c=1,n=s
ऽन्वाविवेश अन्वाविश् pos=v,p=3,n=s,l=lit
तेन तद् pos=n,g=n,c=3,n=s
एव एव pos=i
बिलेन बिल pos=n,g=n,c=3,n=s
प्रविश्य प्रविश् pos=vi
pos=i
नागान् नाग pos=n,g=m,c=2,n=p
अस्तुवद् स्तु pos=v,p=3,n=s,l=lun
एभिः इदम् pos=n,g=m,c=3,n=p
श्लोकैः श्लोक pos=n,g=m,c=3,n=p