Original

एतस्मिन्नन्तरे स श्रमणस्त्वरमाण उपसृत्य ते कुण्डले गृहीत्वा प्राद्रवत् ।तमुत्तङ्कोऽभिसृत्य जग्राह ।स तद्रूपं विहाय तक्षकरूपं कृत्वा सहसा धरण्यां विवृतं महाबिलं विवेश ॥ १३७ ॥

Segmented

एतस्मिन्न् अन्तरे स श्रमणस् त्वरमाण उपसृत्य ते कुण्डले गृहीत्वा प्राद्रवत् तम् उत्तङ्को ऽभिसृत्य जग्राह स तद् रूपम् विहाय तक्षक-रूपम् कृत्वा सहसा धरण्याम् विवृतम् महा-बिलम् विवेश

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=n,c=7,n=s
अन्तरे अन्तर pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
श्रमणस् श्रमण pos=n,g=m,c=1,n=s
त्वरमाण त्वर् pos=va,g=m,c=1,n=s,f=part
उपसृत्य उपसृ pos=vi
ते तद् pos=n,g=n,c=2,n=d
कुण्डले कुण्डल pos=n,g=n,c=2,n=d
गृहीत्वा ग्रह् pos=vi
प्राद्रवत् प्रद्रु pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
उत्तङ्को उत्तङ्क pos=n,g=m,c=1,n=s
ऽभिसृत्य अभिसृ pos=vi
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
विहाय विहा pos=vi
तक्षक तक्षक pos=n,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
सहसा सहसा pos=i
धरण्याम् धरणी pos=n,g=f,c=7,n=s
विवृतम् विवृ pos=va,g=n,c=2,n=s,f=part
महा महत् pos=a,comp=y
बिलम् बिल pos=n,g=n,c=2,n=s
विवेश विश् pos=v,p=3,n=s,l=lit