Original

सोऽपश्यत्पथि नग्नं श्रमणमागच्छन्तं मुहुर्मुहुर्दृश्यमानमदृश्यमानं च ।अथोत्तङ्कस्ते कुण्डले भूमौ निक्षिप्योदकार्थं प्रचक्रमे ॥ १३६ ॥

Segmented

सो ऽपश्यत् पथि नग्नम् श्रमणम् आगच्छन्तम् मुहुः मुहुः दृश्यमानम् अ दृः च अथ उत्तङ्कः ते कुण्डले भूमौ निक्षिप्य उदक-अर्थम् प्रचक्रमे

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽपश्यत् पश् pos=v,p=3,n=s,l=lan
पथि पथिन् pos=n,g=,c=7,n=s
नग्नम् नग्न pos=a,g=m,c=2,n=s
श्रमणम् श्रमण pos=n,g=m,c=2,n=s
आगच्छन्तम् आगम् pos=va,g=m,c=2,n=s,f=part
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
दृश्यमानम् दृश् pos=va,g=m,c=2,n=s,f=part
pos=i
दृः दृश् pos=va,g=m,c=2,n=s,f=part
pos=i
अथ अथ pos=i
उत्तङ्कः उत्तङ्क pos=n,g=m,c=1,n=s
ते तद् pos=n,g=n,c=2,n=d
कुण्डले कुण्डल pos=n,g=n,c=2,n=d
भूमौ भूमि pos=n,g=f,c=7,n=s
निक्षिप्य निक्षिप् pos=vi
उदक उदक pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
प्रचक्रमे प्रक्रम् pos=v,p=3,n=s,l=lit