Original

साधयामस्तावदित्युक्त्वा प्रातिष्ठतोत्तङ्कस्ते कुण्डले गृहीत्वा ॥ १३५ ॥

Segmented

साधयामस् तावद् इत्य् उक्त्वा प्रातिष्ठत उत्तङ्कः ते कुण्डले गृहीत्वा

Analysis

Word Lemma Parse
साधयामस् साधय् pos=v,p=1,n=p,l=lat
तावद् तावत् pos=i
इत्य् इति pos=i
उक्त्वा वच् pos=vi
प्रातिष्ठत प्रस्था pos=v,p=3,n=s,l=lan
उत्तङ्कः उत्तङ्क pos=n,g=m,c=1,n=s
ते तद् pos=n,g=n,c=2,n=d
कुण्डले कुण्डल pos=n,g=n,c=2,n=d
गृहीत्वा ग्रह् pos=vi