Original

इति ।तदेवं गते न शक्तोऽहं तीक्ष्णहृदयत्वात्तं शापमन्यथा कर्तुम् ।गम्यतामिति ॥ १३३ ॥

Segmented

इति तद् एवम् गते न शक्तो ऽहम् तीक्ष्ण-हृदय-त्वात् तम् शापम् अन्यथा कर्तुम् गम्यताम् इति

Analysis

Word Lemma Parse
इति इति pos=i
तद् तद् pos=n,g=n,c=1,n=s
एवम् एवम् pos=i
गते गम् pos=va,g=n,c=7,n=s,f=part
pos=i
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
तीक्ष्ण तीक्ष्ण pos=a,comp=y
हृदय हृदय pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
तम् तद् pos=n,g=m,c=2,n=s
शापम् शाप pos=n,g=m,c=2,n=s
अन्यथा अन्यथा pos=i
कर्तुम् कृ pos=vi
गम्यताम् गम् pos=v,p=3,n=s,l=lot
इति इति pos=i