Original

तं पौष्यः प्रत्युवाच ।नाहं शक्तः शापं प्रत्यादातुम् ।न हि मे मन्युरद्याप्युपशमं गच्छति ।किं चैतद्भवता न ज्ञायते यथा ॥ १३१ ॥

Segmented

तम् पौष्यः प्रत्युवाच न अहम् शक्तः शापम् प्रत्यादातुम् न हि मे मन्युः अद्य अपि उपशमम् गच्छति किम् च एतत् भवता न ज्ञायते यथा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
पौष्यः पौष्य pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
pos=i
अहम् मद् pos=n,g=,c=1,n=s
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
शापम् शाप pos=n,g=m,c=2,n=s
प्रत्यादातुम् प्रत्यादा pos=vi
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
मन्युः मन्यु pos=n,g=m,c=1,n=s
अद्य अद्य pos=i
अपि अपि pos=i
उपशमम् उपशम pos=n,g=m,c=2,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
किम् pos=n,g=n,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
भवता भवत् pos=a,g=m,c=3,n=s
pos=i
ज्ञायते ज्ञा pos=v,p=3,n=s,l=lat
यथा यथा pos=i