Original

तमुत्तङ्कः प्रत्युवाच ।न मृषा ब्रवीमि ।भूत्वा त्वमन्धो नचिरादनन्धो भविष्यसीति ।ममापि शापो न भवेद्भवता दत्त इति ॥ १३० ॥

Segmented

तम् उत्तङ्कः प्रत्युवाच न मृषा ब्रवीमि भूत्वा त्वम् अन्धो नचिराद् अन् अन्धः भविष्यसि इति मे अपि शापो न भवेद् भवता दत्त इति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उत्तङ्कः उत्तङ्क pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
pos=i
मृषा मृषा pos=i
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
भूत्वा भू pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
अन्धो अन्ध pos=a,g=m,c=1,n=s
नचिराद् नचिरात् pos=i
अन् अन् pos=i
अन्धः अन्ध pos=a,g=m,c=1,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
शापो शाप pos=n,g=m,c=1,n=s
pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
भवता भवत् pos=a,g=m,c=3,n=s
दत्त दा pos=va,g=m,c=1,n=s,f=part
इति इति pos=i