Original

अथ तदन्नं मुक्तकेश्या स्त्रियोपहृतं सकेशमशुचि मत्वोत्तङ्कं प्रसादयामास ।भगवन्नज्ञानादेतदन्नं सकेशमुपहृतं शीतं च ।तत्क्षामये भवन्तम् ।न भवेयमन्ध इति ॥ १२९ ॥

Segmented

अथ तत् अन्नम् मुक्त-केशया स्त्रिया उपहृतम् स केशम् अशुचि मत्वा उत्तङ्कम् प्रसादयामास भगवन्न् अज्ञानाद् एतद् अन्नम् स केशम् उपहृतम् शीतम् च तत् क्षामये भवन्तम् न भवेयम् अन्ध इति

Analysis

Word Lemma Parse
अथ अथ pos=i
तत् तद् pos=n,g=n,c=2,n=s
अन्नम् अन्न pos=n,g=n,c=2,n=s
मुक्त मुच् pos=va,comp=y,f=part
केशया केश pos=a,g=f,c=3,n=s
स्त्रिया स्त्री pos=n,g=f,c=3,n=s
उपहृतम् उपहृ pos=va,g=n,c=2,n=s,f=part
pos=i
केशम् केश pos=n,g=n,c=2,n=s
अशुचि अशुचि pos=a,g=n,c=2,n=s
मत्वा मन् pos=vi
उत्तङ्कम् उत्तङ्क pos=n,g=m,c=2,n=s
प्रसादयामास प्रसादय् pos=v,p=3,n=s,l=lit
भगवन्न् भगवत् pos=a,g=m,c=8,n=s
अज्ञानाद् अज्ञान pos=n,g=n,c=5,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
अन्नम् अन्न pos=n,g=n,c=1,n=s
pos=i
केशम् केश pos=n,g=n,c=1,n=s
उपहृतम् उपहृ pos=va,g=n,c=1,n=s,f=part
शीतम् शीत pos=a,g=n,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=2,n=s
क्षामये क्षामय् pos=v,p=1,n=s,l=lat
भवन्तम् भवत् pos=a,g=m,c=2,n=s
pos=i
भवेयम् भू pos=v,p=1,n=s,l=vidhilin
अन्ध अन्ध pos=a,g=m,c=1,n=s
इति इति pos=i