Original

तं पौष्यः प्रत्युवाच ।यस्मात्त्वमप्यदुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति ॥ १२७ ॥

Segmented

तम् पौष्यः प्रत्युवाच यस्मात् त्वम् अप्य् अदुष्टम् अन्नम् दूषयसि तस्माद् अनपत्यो भविष्यसि इति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
पौष्यः पौष्य pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
यस्मात् यस्मात् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अप्य् अपि pos=i
अदुष्टम् अदुष्ट pos=a,g=n,c=2,n=s
अन्नम् अन्न pos=n,g=n,c=2,n=s
दूषयसि दूषय् pos=v,p=2,n=s,l=lat
तस्माद् तस्मात् pos=i
अनपत्यो अनपत्य pos=a,g=m,c=1,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt
इति इति pos=i