Original

अथोत्तङ्कः शीतमन्नं सकेशं दृष्ट्वा अशुच्येतदिति मत्वा पौष्यमुवाच ।यस्मान्मे अशुच्यन्नं ददासि तस्मदन्धो भविष्यसीति ॥ १२६ ॥

Segmented

अथ उत्तङ्कः शीतम् अन्नम् स केशम् दृष्ट्वा अशुच्य् एतद् इति मत्वा पौष्यम् उवाच

Analysis

Word Lemma Parse
अथ अथ pos=i
उत्तङ्कः उत्तङ्क pos=n,g=m,c=1,n=s
शीतम् शीत pos=a,g=n,c=2,n=s
अन्नम् अन्न pos=n,g=n,c=2,n=s
pos=i
केशम् केश pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
अशुच्य् अशुचि pos=a,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
इति इति pos=i
मत्वा मन् pos=vi
पौष्यम् पौष्य pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit