Original

तमुत्तङ्कः प्रत्युवाच ।कृतक्षण एवास्मि ।शीघ्रमिच्छामि यथोपपन्नमन्नमुपहृतं भवतेति ॥ १२४ ॥

Segmented

तम् उत्तङ्कः प्रत्युवाच कृतक्षण एव अस्मि शीघ्रम् इच्छामि यथा उपपन्नम् अन्नम् उपहृतम् भवता इति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उत्तङ्कः उत्तङ्क pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
कृतक्षण कृतक्षण pos=a,g=m,c=1,n=s
एव एव pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
शीघ्रम् शीघ्रम् pos=i
इच्छामि इष् pos=v,p=1,n=s,l=lat
यथा यथा pos=i
उपपन्नम् उपपद् pos=va,g=n,c=1,n=s,f=part
अन्नम् अन्न pos=n,g=n,c=1,n=s
उपहृतम् उपहृ pos=va,g=n,c=1,n=s,f=part
भवता भवत् pos=a,g=m,c=3,n=s
इति इति pos=i