Original

तं पौष्यः प्रत्युवाच ।भगवंश्चिरस्य पात्रमासाद्यते ।भवांश्च गुणवानतिथिः ।तत्करिष्ये श्राद्धम् ।क्षणः क्रियतामिति ॥ १२३ ॥

Segmented

तम् पौष्यः प्रत्युवाच भगवंः चिरस्य पात्रम् आसाद्यते भवांः च गुणवान् अतिथिः तत् करिष्ये श्राद्धम् क्षणः क्रियताम् इति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
पौष्यः पौष्य pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
भगवंः भगवत् pos=a,g=m,c=8,n=s
चिरस्य चिरस्य pos=i
पात्रम् पात्र pos=n,g=n,c=1,n=s
आसाद्यते आसादय् pos=v,p=3,n=s,l=lat
भवांः भवत् pos=a,g=m,c=1,n=s
pos=i
गुणवान् गुणवत् pos=a,g=m,c=1,n=s
अतिथिः अतिथि pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
करिष्ये कृ pos=v,p=1,n=s,l=lrt
श्राद्धम् श्राद्ध pos=n,g=n,c=2,n=s
क्षणः क्षण pos=n,g=m,c=1,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
इति इति pos=i