Original

स एवमुक्तस्तां क्षत्रियां प्रत्युवाच ।भवति सुनिर्वृता भव ।न मां शक्तस्तक्षको नागराजो धर्षयितुमिति ॥ १२० ॥

Segmented

स एवम् उक्तस् ताम् क्षत्रियाम् प्रत्युवाच भवति सु निर्वृता भव न माम् शक्तस् तक्षको नाग-राजः धर्षयितुम् इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
क्षत्रियाम् क्षत्रिया pos=n,g=f,c=2,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
भवति भवत् pos=a,g=f,c=8,n=s
सु सु pos=i
निर्वृता निर्वृत pos=a,g=f,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
pos=i
माम् मद् pos=n,g=,c=2,n=s
शक्तस् शक् pos=va,g=m,c=1,n=s,f=part
तक्षको तक्षक pos=n,g=m,c=1,n=s
नाग नाग pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
धर्षयितुम् धर्षय् pos=vi
इति इति pos=i