Original

तत्र कश्चिदृषिरासां चक्रे श्रुतश्रवा नाम ।तस्याभिमतः पुत्र आस्ते सोमश्रवा नाम ॥ १२ ॥

Segmented

तत्र कश्चिद् ऋषिः आसांचक्रे श्रुतश्रवा नाम तस्य अभिमतः पुत्र आस्ते सोमश्रवा नाम

Analysis

Word Lemma Parse
तत्र तत्र pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
आसांचक्रे आस् pos=v,p=3,n=s,l=lit
श्रुतश्रवा श्रुतश्रवस् pos=n,g=m,c=1,n=s
नाम नाम pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अभिमतः अभिमन् pos=va,g=m,c=1,n=s,f=part
पुत्र पुत्र pos=n,g=m,c=1,n=s
आस्ते आस् pos=v,p=3,n=s,l=lat
सोमश्रवा सोमश्रवस् pos=n,g=m,c=1,n=s
नाम नाम pos=i