Original

आह चैनम् ।एते कुण्डले तक्षको नागराजः प्रार्थयति ।अप्रमत्तो नेतुमर्हसीति ॥ ११९ ॥

Segmented

आह च एनम् एते कुण्डले तक्षको नाग-राजः प्रार्थयति अप्रमत्तो नेतुम् अर्हसि इति

Analysis

Word Lemma Parse
आह अह् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
एते एतद् pos=n,g=n,c=2,n=d
कुण्डले कुण्डल pos=n,g=n,c=2,n=d
तक्षको तक्षक pos=n,g=m,c=1,n=s
नाग नाग pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
प्रार्थयति प्रार्थय् pos=v,p=3,n=s,l=lat
अप्रमत्तो अप्रमत्त pos=a,g=m,c=1,n=s
नेतुम् नी pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
इति इति pos=i