Original

सा प्रीता तेन तस्य सद्भावेन पात्रमयमनतिक्रमणीयश्चेति मत्वा ते कुण्डले अवमुच्यास्मै प्रायच्छत् ॥ ११८ ॥

Segmented

सा प्रीता तेन तस्य सत्-भावेन पात्रम् अयम् अनतिक्रमणीयश्चेति मत्वा ते अवमुच्य अस्मै अवमुच्यास्मै

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
प्रीता प्री pos=va,g=f,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सत् सत् pos=a,comp=y
भावेन भाव pos=n,g=m,c=3,n=s
पात्रम् पात्र pos=n,g=n,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
अनतिक्रमणीयश्चेति मन् pos=vi
मत्वा तद् pos=n,g=n,c=2,n=d
ते कुण्डल pos=n,g=n,c=2,n=d
अवमुच्य अवमुच् pos=vi
अस्मै इदम् pos=n,g=m,c=4,n=s
अवमुच्यास्मै प्रयम् pos=v,p=3,n=s,l=lan