Original

स तामुवाच ।एते कुण्डले गुर्वर्थं मे भिक्षिते दातुमर्हसीति ॥ ११७ ॥

Segmented

स ताम् उवाच एते कुण्डले गुरु-अर्थम् मे भिक्षिते दातुम् अर्हसि इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एते एतद् pos=n,g=n,c=2,n=d
कुण्डले कुण्डल pos=n,g=n,c=2,n=d
गुरु गुरु pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
भिक्षिते भिक्ष् pos=va,g=n,c=2,n=d,f=part
दातुम् दा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
इति इति pos=i