Original

सा च दृष्ट्वैवोत्तङ्कमभ्युत्थायाभिवाद्योवाच ।स्वागतं ते भगवन् ।आज्ञापय किं करवाणीति ॥ ११६ ॥

Segmented

सा च दृष्ट्वा एव उत्तङ्कम् अभ्युत्थाय अभिवाद्य उवाच स्वागतम् ते भगवन् आज्ञापय किम् करवाणि इति

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
pos=i
दृष्ट्वा दृश् pos=vi
एव एव pos=i
उत्तङ्कम् उत्तङ्क pos=n,g=m,c=2,n=s
अभ्युत्थाय अभ्युत्था pos=vi
अभिवाद्य अभिवादय् pos=vi
उवाच वच् pos=v,p=3,n=s,l=lit
स्वागतम् स्वागत pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
आज्ञापय आज्ञापय् pos=v,p=2,n=s,l=lot
किम् pos=n,g=n,c=2,n=s
करवाणि कृ pos=v,p=1,n=s,l=lot
इति इति pos=i