Original

अथोत्तङ्कस्तथेत्युक्त्वा प्राङ्मुख उपविश्य सुप्रक्षालितपाणिपादवदनोऽशब्दाभिर्हृदयंगमाभिरद्भिरुपस्पृश्य त्रिः पीत्वा द्विः परिमृज्य खान्यद्भिरुपस्पृश्यान्तःपुरं प्रविश्य तां क्षत्रियामपश्यत् ॥ ११५ ॥

Segmented

अथ उत्तङ्कः तथा इति उक्त्वा प्राच्-मुखः उपविश्य सु प्रक्षालित-पाणि-पाद-वदनः ऽशब्दाभिः हृदयंगमाभिः अद्भिः उपस्पृश्य त्रिः पीत्वा द्विः परिमृज्य खान्य् अद्भिः उपस्पृश्य अन्तःपुरम् प्रविश्य ताम् क्षत्रियाम् अपश्यत्

Analysis

Word Lemma Parse
अथ अथ pos=i
उत्तङ्कः उत्तङ्क pos=n,g=m,c=1,n=s
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
प्राच् प्राञ्च् pos=a,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
उपविश्य उपविश् pos=vi
सु सु pos=i
प्रक्षालित प्रक्षालय् pos=va,comp=y,f=part
पाणि पाणि pos=n,comp=y
पाद पाद pos=n,comp=y
वदनः वदन pos=n,g=m,c=1,n=s
ऽशब्दाभिः अशब्द pos=a,g=f,c=3,n=p
हृदयंगमाभिः हृदयंगम pos=a,g=f,c=3,n=p
अद्भिः अप् pos=n,g=n,c=3,n=p
उपस्पृश्य उपस्पृश् pos=vi
त्रिः त्रिस् pos=i
पीत्वा पा pos=vi
द्विः द्विस् pos=i
परिमृज्य परिमृज् pos=vi
खान्य् pos=n,g=n,c=2,n=p
अद्भिः अप् pos=n,g=n,c=3,n=p
उपस्पृश्य उपस्पृश् pos=vi
अन्तःपुरम् अन्तःपुर pos=n,g=n,c=2,n=s
प्रविश्य प्रविश् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
क्षत्रियाम् क्षत्रिया pos=n,g=f,c=2,n=s
अपश्यत् पश् pos=v,p=3,n=s,l=lan