Original

तं पौष्यः प्रत्युवाच ।एतत्तदेवं हि ।न गच्छतोपस्पृष्टं भवति न स्थितेनेति ॥ ११४ ॥

Segmented

तम् पौष्यः प्रत्युवाच एतत् तद् एवम् हि न गच्छता उपस्पृष्टम् भवति न स्थितेन इति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
पौष्यः पौष्य pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
एवम् एवम् pos=i
हि हि pos=i
pos=i
गच्छता गम् pos=va,g=m,c=3,n=s,f=part
उपस्पृष्टम् उपस्पृश् pos=va,g=n,c=1,n=s,f=part
भवति भू pos=v,p=3,n=s,l=lat
pos=i
स्थितेन स्था pos=va,g=m,c=3,n=s,f=part
इति इति pos=i