Original

अथैवमुक्त उत्तङ्कः स्मृत्वोवाच ।अस्ति खलु मयोच्छिष्टेनोपस्पृष्टं शीघ्रं गच्छता चेति ॥ ११३ ॥

Segmented

अथ एवम् उक्त उत्तङ्कः स्मृत्वा उवाच अस्ति खलु मया उच्छिष्टेन उपस्पृष्टम् शीघ्रम् गच्छता च इति

Analysis

Word Lemma Parse
अथ अथ pos=i
एवम् एवम् pos=i
उक्त वच् pos=va,g=m,c=1,n=s,f=part
उत्तङ्कः उत्तङ्क pos=n,g=m,c=1,n=s
स्मृत्वा स्मृ pos=vi
उवाच वच् pos=v,p=3,n=s,l=lit
अस्ति अस् pos=v,p=3,n=s,l=lat
खलु खलु pos=i
मया मद् pos=n,g=,c=3,n=s
उच्छिष्टेन उच्छिष्ट pos=a,g=m,c=3,n=s
उपस्पृष्टम् उपस्पृश् pos=va,g=n,c=1,n=s,f=part
शीघ्रम् शीघ्रम् pos=i
गच्छता गम् pos=va,g=m,c=3,n=s,f=part
pos=i
इति इति pos=i