Original

स एवमुक्तः पौष्यस्तं प्रत्युवाच ।संप्रति भवानुच्छिष्टः ।स्मर तावत् ।न हि सा क्षत्रिया उच्छिष्टेनाशुचिना वा शक्या द्रष्टुम् ।पतिव्रतात्वादेषा नाशुचेर्दर्शनमुपैतीति ॥ ११२ ॥

Segmented

स एवम् उक्तः पौष्यस् तम् प्रत्युवाच संप्रति भवान् उच्छिष्टः स्मर तावत् न हि सा क्षत्रिया उच्छिष्टेन अशुचिना वा शक्या द्रष्टुम् पतिव्रता-त्वात् एषा न अशुचेः दर्शनम् उपैति इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
पौष्यस् पौष्य pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
संप्रति सम्प्रति pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
उच्छिष्टः उच्छिष्ट pos=a,g=m,c=1,n=s
स्मर स्मृ pos=v,p=2,n=s,l=lot
तावत् तावत् pos=i
pos=i
हि हि pos=i
सा तद् pos=n,g=f,c=1,n=s
क्षत्रिया क्षत्रिया pos=n,g=f,c=1,n=s
उच्छिष्टेन उच्छिष्ट pos=a,g=m,c=3,n=s
अशुचिना अशुचि pos=a,g=m,c=3,n=s
वा वा pos=i
शक्या शक्य pos=a,g=f,c=1,n=s
द्रष्टुम् दृश् pos=vi
पतिव्रता पतिव्रता pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
एषा एतद् pos=n,g=f,c=1,n=s
pos=i
अशुचेः अशुचि pos=a,g=m,c=6,n=s
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
उपैति उपे pos=v,p=3,n=s,l=lat
इति इति pos=i